सुबन्तावली ?पुरोवृषेन्द्र

Roma

पुमान्एकद्विबहु
प्रथमापुरोवृषेन्द्रः पुरोवृषेन्द्रौ पुरोवृषेन्द्राः
सम्बोधनम्पुरोवृषेन्द्र पुरोवृषेन्द्रौ पुरोवृषेन्द्राः
द्वितीयापुरोवृषेन्द्रम् पुरोवृषेन्द्रौ पुरोवृषेन्द्रान्
तृतीयापुरोवृषेन्द्रेण पुरोवृषेन्द्राभ्याम् पुरोवृषेन्द्रैः पुरोवृषेन्द्रेभिः
चतुर्थीपुरोवृषेन्द्राय पुरोवृषेन्द्राभ्याम् पुरोवृषेन्द्रेभ्यः
पञ्चमीपुरोवृषेन्द्रात् पुरोवृषेन्द्राभ्याम् पुरोवृषेन्द्रेभ्यः
षष्ठीपुरोवृषेन्द्रस्य पुरोवृषेन्द्रयोः पुरोवृषेन्द्राणाम्
सप्तमीपुरोवृषेन्द्रे पुरोवृषेन्द्रयोः पुरोवृषेन्द्रेषु

समास पुरोवृषेन्द्र

अव्यय ॰पुरोवृषेन्द्रम् ॰पुरोवृषेन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria