सुबन्तावली ?पुरश्चर्यारसाम्बुधि

Roma

पुमान्एकद्विबहु
प्रथमापुरश्चर्यारसाम्बुधिः पुरश्चर्यारसाम्बुधी पुरश्चर्यारसाम्बुधयः
सम्बोधनम्पुरश्चर्यारसाम्बुधे पुरश्चर्यारसाम्बुधी पुरश्चर्यारसाम्बुधयः
द्वितीयापुरश्चर्यारसाम्बुधिम् पुरश्चर्यारसाम्बुधी पुरश्चर्यारसाम्बुधीन्
तृतीयापुरश्चर्यारसाम्बुधिना पुरश्चर्यारसाम्बुधिभ्याम् पुरश्चर्यारसाम्बुधिभिः
चतुर्थीपुरश्चर्यारसाम्बुधये पुरश्चर्यारसाम्बुधिभ्याम् पुरश्चर्यारसाम्बुधिभ्यः
पञ्चमीपुरश्चर्यारसाम्बुधेः पुरश्चर्यारसाम्बुधिभ्याम् पुरश्चर्यारसाम्बुधिभ्यः
षष्ठीपुरश्चर्यारसाम्बुधेः पुरश्चर्यारसाम्बुध्योः पुरश्चर्यारसाम्बुधीनाम्
सप्तमीपुरश्चर्यारसाम्बुधौ पुरश्चर्यारसाम्बुध्योः पुरश्चर्यारसाम्बुधिषु

समास पुरश्चर्यारसाम्बुधि

अव्यय ॰पुरश्चर्यारसाम्बुधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria