सुबन्तावली ?पुरस्तात्स्वाहाकृति

Roma

स्त्रीएकद्विबहु
प्रथमापुरस्तात्स्वाहाकृतिः पुरस्तात्स्वाहाकृती पुरस्तात्स्वाहाकृतयः
सम्बोधनम्पुरस्तात्स्वाहाकृते पुरस्तात्स्वाहाकृती पुरस्तात्स्वाहाकृतयः
द्वितीयापुरस्तात्स्वाहाकृतिम् पुरस्तात्स्वाहाकृती पुरस्तात्स्वाहाकृतीः
तृतीयापुरस्तात्स्वाहाकृत्या पुरस्तात्स्वाहाकृतिभ्याम् पुरस्तात्स्वाहाकृतिभिः
चतुर्थीपुरस्तात्स्वाहाकृत्यै पुरस्तात्स्वाहाकृतये पुरस्तात्स्वाहाकृतिभ्याम् पुरस्तात्स्वाहाकृतिभ्यः
पञ्चमीपुरस्तात्स्वाहाकृत्याः पुरस्तात्स्वाहाकृतेः पुरस्तात्स्वाहाकृतिभ्याम् पुरस्तात्स्वाहाकृतिभ्यः
षष्ठीपुरस्तात्स्वाहाकृत्याः पुरस्तात्स्वाहाकृतेः पुरस्तात्स्वाहाकृत्योः पुरस्तात्स्वाहाकृतीनाम्
सप्तमीपुरस्तात्स्वाहाकृत्याम् पुरस्तात्स्वाहाकृतौ पुरस्तात्स्वाहाकृत्योः पुरस्तात्स्वाहाकृतिषु

समास पुरस्तात्स्वाहाकृति

अव्यय ॰पुरस्तात्स्वाहाकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria