सुबन्तावली ?पुरस्ताज्ज्योतिष्मती

Roma

स्त्रीएकद्विबहु
प्रथमापुरस्ताज्ज्योतिष्मती पुरस्ताज्ज्योतिष्मत्यौ पुरस्ताज्ज्योतिष्मत्यः
सम्बोधनम्पुरस्ताज्ज्योतिष्मति पुरस्ताज्ज्योतिष्मत्यौ पुरस्ताज्ज्योतिष्मत्यः
द्वितीयापुरस्ताज्ज्योतिष्मतीम् पुरस्ताज्ज्योतिष्मत्यौ पुरस्ताज्ज्योतिष्मतीः
तृतीयापुरस्ताज्ज्योतिष्मत्या पुरस्ताज्ज्योतिष्मतीभ्याम् पुरस्ताज्ज्योतिष्मतीभिः
चतुर्थीपुरस्ताज्ज्योतिष्मत्यै पुरस्ताज्ज्योतिष्मतीभ्याम् पुरस्ताज्ज्योतिष्मतीभ्यः
पञ्चमीपुरस्ताज्ज्योतिष्मत्याः पुरस्ताज्ज्योतिष्मतीभ्याम् पुरस्ताज्ज्योतिष्मतीभ्यः
षष्ठीपुरस्ताज्ज्योतिष्मत्याः पुरस्ताज्ज्योतिष्मत्योः पुरस्ताज्ज्योतिष्मतीनाम्
सप्तमीपुरस्ताज्ज्योतिष्मत्याम् पुरस्ताज्ज्योतिष्मत्योः पुरस्ताज्ज्योतिष्मतीषु

समास पुरस्ताज्ज्योतिष्मति पुरस्ताज्ज्योतिष्मती

अव्यय ॰पुरस्ताज्ज्योतिष्मति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria