Declension table of ?puputhāna

Deva

NeuterSingularDualPlural
Nominativepuputhānam puputhāne puputhānāni
Vocativepuputhāna puputhāne puputhānāni
Accusativepuputhānam puputhāne puputhānāni
Instrumentalpuputhānena puputhānābhyām puputhānaiḥ
Dativepuputhānāya puputhānābhyām puputhānebhyaḥ
Ablativepuputhānāt puputhānābhyām puputhānebhyaḥ
Genitivepuputhānasya puputhānayoḥ puputhānānām
Locativepuputhāne puputhānayoḥ puputhāneṣu

Compound puputhāna -

Adverb -puputhānam -puputhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria