Declension table of ?puputhāna

Deva

MasculineSingularDualPlural
Nominativepuputhānaḥ puputhānau puputhānāḥ
Vocativepuputhāna puputhānau puputhānāḥ
Accusativepuputhānam puputhānau puputhānān
Instrumentalpuputhānena puputhānābhyām puputhānaiḥ puputhānebhiḥ
Dativepuputhānāya puputhānābhyām puputhānebhyaḥ
Ablativepuputhānāt puputhānābhyām puputhānebhyaḥ
Genitivepuputhānasya puputhānayoḥ puputhānānām
Locativepuputhāne puputhānayoḥ puputhāneṣu

Compound puputhāna -

Adverb -puputhānam -puputhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria