सुबन्तावली ?पुनरुक्तवादिन्

Roma

पुमान्एकद्विबहु
प्रथमापुनरुक्तवादी पुनरुक्तवादिनौ पुनरुक्तवादिनः
सम्बोधनम्पुनरुक्तवादिन् पुनरुक्तवादिनौ पुनरुक्तवादिनः
द्वितीयापुनरुक्तवादिनम् पुनरुक्तवादिनौ पुनरुक्तवादिनः
तृतीयापुनरुक्तवादिना पुनरुक्तवादिभ्याम् पुनरुक्तवादिभिः
चतुर्थीपुनरुक्तवादिने पुनरुक्तवादिभ्याम् पुनरुक्तवादिभ्यः
पञ्चमीपुनरुक्तवादिनः पुनरुक्तवादिभ्याम् पुनरुक्तवादिभ्यः
षष्ठीपुनरुक्तवादिनः पुनरुक्तवादिनोः पुनरुक्तवादिनाम्
सप्तमीपुनरुक्तवादिनि पुनरुक्तवादिनोः पुनरुक्तवादिषु

समास पुनरुक्तवादि

अव्यय ॰पुनरुक्तवादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria