सुबन्तावली ?पुनर्जीवातु

Roma

स्त्रीएकद्विबहु
प्रथमापुनर्जीवातुः पुनर्जीवातू पुनर्जीवातवः
सम्बोधनम्पुनर्जीवातो पुनर्जीवातू पुनर्जीवातवः
द्वितीयापुनर्जीवातुम् पुनर्जीवातू पुनर्जीवातूः
तृतीयापुनर्जीवात्वा पुनर्जीवातुभ्याम् पुनर्जीवातुभिः
चतुर्थीपुनर्जीवात्वै पुनर्जीवातवे पुनर्जीवातुभ्याम् पुनर्जीवातुभ्यः
पञ्चमीपुनर्जीवात्वाः पुनर्जीवातोः पुनर्जीवातुभ्याम् पुनर्जीवातुभ्यः
षष्ठीपुनर्जीवात्वाः पुनर्जीवातोः पुनर्जीवात्वोः पुनर्जीवातूनाम्
सप्तमीपुनर्जीवात्वाम् पुनर्जीवातौ पुनर्जीवात्वोः पुनर्जीवातुषु

समास पुनर्जीवातु

अव्यय ॰पुनर्जीवातु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria