Declension table of ?pudgalavādinī

Deva

FeminineSingularDualPlural
Nominativepudgalavādinī pudgalavādinyau pudgalavādinyaḥ
Vocativepudgalavādini pudgalavādinyau pudgalavādinyaḥ
Accusativepudgalavādinīm pudgalavādinyau pudgalavādinīḥ
Instrumentalpudgalavādinyā pudgalavādinībhyām pudgalavādinībhiḥ
Dativepudgalavādinyai pudgalavādinībhyām pudgalavādinībhyaḥ
Ablativepudgalavādinyāḥ pudgalavādinībhyām pudgalavādinībhyaḥ
Genitivepudgalavādinyāḥ pudgalavādinyoḥ pudgalavādinīnām
Locativepudgalavādinyām pudgalavādinyoḥ pudgalavādinīṣu

Compound pudgalavādini - pudgalavādinī -

Adverb -pudgalavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria