Declension table of ?puṣphūrjuṣī

Deva

FeminineSingularDualPlural
Nominativepuṣphūrjuṣī puṣphūrjuṣyau puṣphūrjuṣyaḥ
Vocativepuṣphūrjuṣi puṣphūrjuṣyau puṣphūrjuṣyaḥ
Accusativepuṣphūrjuṣīm puṣphūrjuṣyau puṣphūrjuṣīḥ
Instrumentalpuṣphūrjuṣyā puṣphūrjuṣībhyām puṣphūrjuṣībhiḥ
Dativepuṣphūrjuṣyai puṣphūrjuṣībhyām puṣphūrjuṣībhyaḥ
Ablativepuṣphūrjuṣyāḥ puṣphūrjuṣībhyām puṣphūrjuṣībhyaḥ
Genitivepuṣphūrjuṣyāḥ puṣphūrjuṣyoḥ puṣphūrjuṣīṇām
Locativepuṣphūrjuṣyām puṣphūrjuṣyoḥ puṣphūrjuṣīṣu

Compound puṣphūrjuṣi - puṣphūrjuṣī -

Adverb -puṣphūrjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria