Declension table of ?puṣphūrjāna

Deva

NeuterSingularDualPlural
Nominativepuṣphūrjānam puṣphūrjāne puṣphūrjānāni
Vocativepuṣphūrjāna puṣphūrjāne puṣphūrjānāni
Accusativepuṣphūrjānam puṣphūrjāne puṣphūrjānāni
Instrumentalpuṣphūrjānena puṣphūrjānābhyām puṣphūrjānaiḥ
Dativepuṣphūrjānāya puṣphūrjānābhyām puṣphūrjānebhyaḥ
Ablativepuṣphūrjānāt puṣphūrjānābhyām puṣphūrjānebhyaḥ
Genitivepuṣphūrjānasya puṣphūrjānayoḥ puṣphūrjānānām
Locativepuṣphūrjāne puṣphūrjānayoḥ puṣphūrjāneṣu

Compound puṣphūrjāna -

Adverb -puṣphūrjānam -puṣphūrjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria