Declension table of ?puṣphūrjāna

Deva

MasculineSingularDualPlural
Nominativepuṣphūrjānaḥ puṣphūrjānau puṣphūrjānāḥ
Vocativepuṣphūrjāna puṣphūrjānau puṣphūrjānāḥ
Accusativepuṣphūrjānam puṣphūrjānau puṣphūrjānān
Instrumentalpuṣphūrjānena puṣphūrjānābhyām puṣphūrjānaiḥ puṣphūrjānebhiḥ
Dativepuṣphūrjānāya puṣphūrjānābhyām puṣphūrjānebhyaḥ
Ablativepuṣphūrjānāt puṣphūrjānābhyām puṣphūrjānebhyaḥ
Genitivepuṣphūrjānasya puṣphūrjānayoḥ puṣphūrjānānām
Locativepuṣphūrjāne puṣphūrjānayoḥ puṣphūrjāneṣu

Compound puṣphūrjāna -

Adverb -puṣphūrjānam -puṣphūrjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria