Declension table of ?puṣphulvas

Deva

NeuterSingularDualPlural
Nominativepuṣphulvat puṣphuluṣī puṣphulvāṃsi
Vocativepuṣphulvat puṣphuluṣī puṣphulvāṃsi
Accusativepuṣphulvat puṣphuluṣī puṣphulvāṃsi
Instrumentalpuṣphuluṣā puṣphulvadbhyām puṣphulvadbhiḥ
Dativepuṣphuluṣe puṣphulvadbhyām puṣphulvadbhyaḥ
Ablativepuṣphuluṣaḥ puṣphulvadbhyām puṣphulvadbhyaḥ
Genitivepuṣphuluṣaḥ puṣphuluṣoḥ puṣphuluṣām
Locativepuṣphuluṣi puṣphuluṣoḥ puṣphulvatsu

Compound puṣphulvat -

Adverb -puṣphulvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria