Declension table of ?puṣphulāna

Deva

MasculineSingularDualPlural
Nominativepuṣphulānaḥ puṣphulānau puṣphulānāḥ
Vocativepuṣphulāna puṣphulānau puṣphulānāḥ
Accusativepuṣphulānam puṣphulānau puṣphulānān
Instrumentalpuṣphulānena puṣphulānābhyām puṣphulānaiḥ puṣphulānebhiḥ
Dativepuṣphulānāya puṣphulānābhyām puṣphulānebhyaḥ
Ablativepuṣphulānāt puṣphulānābhyām puṣphulānebhyaḥ
Genitivepuṣphulānasya puṣphulānayoḥ puṣphulānānām
Locativepuṣphulāne puṣphulānayoḥ puṣphulāneṣu

Compound puṣphulāna -

Adverb -puṣphulānam -puṣphulānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria