सुबन्तावली ?पुष्पभेरोत्स

Roma

पुमान्एकद्विबहु
प्रथमापुष्पभेरोत्सः पुष्पभेरोत्सौ पुष्पभेरोत्साः
सम्बोधनम्पुष्पभेरोत्स पुष्पभेरोत्सौ पुष्पभेरोत्साः
द्वितीयापुष्पभेरोत्सम् पुष्पभेरोत्सौ पुष्पभेरोत्सान्
तृतीयापुष्पभेरोत्सेन पुष्पभेरोत्साभ्याम् पुष्पभेरोत्सैः पुष्पभेरोत्सेभिः
चतुर्थीपुष्पभेरोत्साय पुष्पभेरोत्साभ्याम् पुष्पभेरोत्सेभ्यः
पञ्चमीपुष्पभेरोत्सात् पुष्पभेरोत्साभ्याम् पुष्पभेरोत्सेभ्यः
षष्ठीपुष्पभेरोत्सस्य पुष्पभेरोत्सयोः पुष्पभेरोत्सानाम्
सप्तमीपुष्पभेरोत्से पुष्पभेरोत्सयोः पुष्पभेरोत्सेषु

समास पुष्पभेरोत्स

अव्यय ॰पुष्पभेरोत्सम् ॰पुष्पभेरोत्सात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria