सुबन्तावली ?पुष्टिप्रवाहमर्यादाभेदविवरण

Roma

नपुंसकम्एकद्विबहु
प्रथमापुष्टिप्रवाहमर्यादाभेदविवरणम् पुष्टिप्रवाहमर्यादाभेदविवरणे पुष्टिप्रवाहमर्यादाभेदविवरणानि
सम्बोधनम्पुष्टिप्रवाहमर्यादाभेदविवरण पुष्टिप्रवाहमर्यादाभेदविवरणे पुष्टिप्रवाहमर्यादाभेदविवरणानि
द्वितीयापुष्टिप्रवाहमर्यादाभेदविवरणम् पुष्टिप्रवाहमर्यादाभेदविवरणे पुष्टिप्रवाहमर्यादाभेदविवरणानि
तृतीयापुष्टिप्रवाहमर्यादाभेदविवरणेन पुष्टिप्रवाहमर्यादाभेदविवरणाभ्याम् पुष्टिप्रवाहमर्यादाभेदविवरणैः
चतुर्थीपुष्टिप्रवाहमर्यादाभेदविवरणाय पुष्टिप्रवाहमर्यादाभेदविवरणाभ्याम् पुष्टिप्रवाहमर्यादाभेदविवरणेभ्यः
पञ्चमीपुष्टिप्रवाहमर्यादाभेदविवरणात् पुष्टिप्रवाहमर्यादाभेदविवरणाभ्याम् पुष्टिप्रवाहमर्यादाभेदविवरणेभ्यः
षष्ठीपुष्टिप्रवाहमर्यादाभेदविवरणस्य पुष्टिप्रवाहमर्यादाभेदविवरणयोः पुष्टिप्रवाहमर्यादाभेदविवरणानाम्
सप्तमीपुष्टिप्रवाहमर्यादाभेदविवरणे पुष्टिप्रवाहमर्यादाभेदविवरणयोः पुष्टिप्रवाहमर्यादाभेदविवरणेषु

समास पुष्टिप्रवाहमर्यादाभेदविवरण

अव्यय ॰पुष्टिप्रवाहमर्यादाभेदविवरणम् ॰पुष्टिप्रवाहमर्यादाभेदविवरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria