सुबन्तावली ?पुण्डरीकनयना

Roma

स्त्रीएकद्विबहु
प्रथमापुण्डरीकनयना पुण्डरीकनयने पुण्डरीकनयनाः
सम्बोधनम्पुण्डरीकनयने पुण्डरीकनयने पुण्डरीकनयनाः
द्वितीयापुण्डरीकनयनाम् पुण्डरीकनयने पुण्डरीकनयनाः
तृतीयापुण्डरीकनयनया पुण्डरीकनयनाभ्याम् पुण्डरीकनयनाभिः
चतुर्थीपुण्डरीकनयनायै पुण्डरीकनयनाभ्याम् पुण्डरीकनयनाभ्यः
पञ्चमीपुण्डरीकनयनायाः पुण्डरीकनयनाभ्याम् पुण्डरीकनयनाभ्यः
षष्ठीपुण्डरीकनयनायाः पुण्डरीकनयनयोः पुण्डरीकनयनानाम्
सप्तमीपुण्डरीकनयनायाम् पुण्डरीकनयनयोः पुण्डरीकनयनासु

अव्यय ॰पुण्डरीकनयनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria