सुबन्तावली ?प्रुषितप्सु आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रुषितप्सु आ प्रुषितप्सु ए प्रुषितप्सु आः
सम्बोधनम्प्रुषितप्सु ए प्रुषितप्सु ए प्रुषितप्सु आः
द्वितीयाप्रुषितप्सु आम् प्रुषितप्सु ए प्रुषितप्सु आः
तृतीयाप्रुषितप्सु अया प्रुषितप्सु आभ्याम् प्रुषितप्सु आभिः
चतुर्थीप्रुषितप्सु आयै प्रुषितप्सु आभ्याम् प्रुषितप्सु आभ्यः
पञ्चमीप्रुषितप्सु आयाः प्रुषितप्सु आभ्याम् प्रुषितप्सु आभ्यः
षष्ठीप्रुषितप्सु आयाः प्रुषितप्सु अयोः प्रुषितप्सु आनाम्
सप्तमीप्रुषितप्सु आयाम् प्रुषितप्सु अयोः प्रुषितप्सु आसु

अव्यय ॰प्रुषितप्सु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria