सुबन्तावली ?प्रोत्क्षिप्ता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रोत्क्षिप्ता प्रोत्क्षिप्ते प्रोत्क्षिप्ताः
सम्बोधनम्प्रोत्क्षिप्ते प्रोत्क्षिप्ते प्रोत्क्षिप्ताः
द्वितीयाप्रोत्क्षिप्ताम् प्रोत्क्षिप्ते प्रोत्क्षिप्ताः
तृतीयाप्रोत्क्षिप्तया प्रोत्क्षिप्ताभ्याम् प्रोत्क्षिप्ताभिः
चतुर्थीप्रोत्क्षिप्तायै प्रोत्क्षिप्ताभ्याम् प्रोत्क्षिप्ताभ्यः
पञ्चमीप्रोत्क्षिप्तायाः प्रोत्क्षिप्ताभ्याम् प्रोत्क्षिप्ताभ्यः
षष्ठीप्रोत्क्षिप्तायाः प्रोत्क्षिप्तयोः प्रोत्क्षिप्तानाम्
सप्तमीप्रोत्क्षिप्तायाम् प्रोत्क्षिप्तयोः प्रोत्क्षिप्तासु

अव्यय ॰प्रोत्क्षिप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria