सुबन्तावली ?प्रोर्णुवित्री

Roma

स्त्रीएकद्विबहु
प्रथमाप्रोर्णुवित्री प्रोर्णुवित्र्यौ प्रोर्णुवित्र्यः
सम्बोधनम्प्रोर्णुवित्रि प्रोर्णुवित्र्यौ प्रोर्णुवित्र्यः
द्वितीयाप्रोर्णुवित्रीम् प्रोर्णुवित्र्यौ प्रोर्णुवित्रीः
तृतीयाप्रोर्णुवित्र्या प्रोर्णुवित्रीभ्याम् प्रोर्णुवित्रीभिः
चतुर्थीप्रोर्णुवित्र्यै प्रोर्णुवित्रीभ्याम् प्रोर्णुवित्रीभ्यः
पञ्चमीप्रोर्णुवित्र्याः प्रोर्णुवित्रीभ्याम् प्रोर्णुवित्रीभ्यः
षष्ठीप्रोर्णुवित्र्याः प्रोर्णुवित्र्योः प्रोर्णुवित्रीणाम्
सप्तमीप्रोर्णुवित्र्याम् प्रोर्णुवित्र्योः प्रोर्णुवित्रीषु

समास प्रोर्णुवित्रि प्रोर्णुवित्री

अव्यय ॰प्रोर्णुवित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria