सुबन्तावली ?प्रोक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रोक्षितव्यः प्रोक्षितव्यौ प्रोक्षितव्याः
सम्बोधनम्प्रोक्षितव्य प्रोक्षितव्यौ प्रोक्षितव्याः
द्वितीयाप्रोक्षितव्यम् प्रोक्षितव्यौ प्रोक्षितव्यान्
तृतीयाप्रोक्षितव्येन प्रोक्षितव्याभ्याम् प्रोक्षितव्यैः प्रोक्षितव्येभिः
चतुर्थीप्रोक्षितव्याय प्रोक्षितव्याभ्याम् प्रोक्षितव्येभ्यः
पञ्चमीप्रोक्षितव्यात् प्रोक्षितव्याभ्याम् प्रोक्षितव्येभ्यः
षष्ठीप्रोक्षितव्यस्य प्रोक्षितव्ययोः प्रोक्षितव्यानाम्
सप्तमीप्रोक्षितव्ये प्रोक्षितव्ययोः प्रोक्षितव्येषु

समास प्रोक्षितव्य

अव्यय ॰प्रोक्षितव्यम् ॰प्रोक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria