Declension table of ?priyāyamāṇā

Deva

FeminineSingularDualPlural
Nominativepriyāyamāṇā priyāyamāṇe priyāyamāṇāḥ
Vocativepriyāyamāṇe priyāyamāṇe priyāyamāṇāḥ
Accusativepriyāyamāṇām priyāyamāṇe priyāyamāṇāḥ
Instrumentalpriyāyamāṇayā priyāyamāṇābhyām priyāyamāṇābhiḥ
Dativepriyāyamāṇāyai priyāyamāṇābhyām priyāyamāṇābhyaḥ
Ablativepriyāyamāṇāyāḥ priyāyamāṇābhyām priyāyamāṇābhyaḥ
Genitivepriyāyamāṇāyāḥ priyāyamāṇayoḥ priyāyamāṇānām
Locativepriyāyamāṇāyām priyāyamāṇayoḥ priyāyamāṇāsu

Adverb -priyāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria