सुबन्तावली ?प्रेतोद्देश

Roma

पुमान्एकद्विबहु
प्रथमाप्रेतोद्देशः प्रेतोद्देशौ प्रेतोद्देशाः
सम्बोधनम्प्रेतोद्देश प्रेतोद्देशौ प्रेतोद्देशाः
द्वितीयाप्रेतोद्देशम् प्रेतोद्देशौ प्रेतोद्देशान्
तृतीयाप्रेतोद्देशेन प्रेतोद्देशाभ्याम् प्रेतोद्देशैः प्रेतोद्देशेभिः
चतुर्थीप्रेतोद्देशाय प्रेतोद्देशाभ्याम् प्रेतोद्देशेभ्यः
पञ्चमीप्रेतोद्देशात् प्रेतोद्देशाभ्याम् प्रेतोद्देशेभ्यः
षष्ठीप्रेतोद्देशस्य प्रेतोद्देशयोः प्रेतोद्देशानाम्
सप्तमीप्रेतोद्देशे प्रेतोद्देशयोः प्रेतोद्देशेषु

समास प्रेतोद्देश

अव्यय ॰प्रेतोद्देशम् ॰प्रेतोद्देशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria