सुबन्तावली ?प्रशिथिलीकृत

Roma

पुमान्एकद्विबहु
प्रथमाप्रशिथिलीकृतः प्रशिथिलीकृतौ प्रशिथिलीकृताः
सम्बोधनम्प्रशिथिलीकृत प्रशिथिलीकृतौ प्रशिथिलीकृताः
द्वितीयाप्रशिथिलीकृतम् प्रशिथिलीकृतौ प्रशिथिलीकृतान्
तृतीयाप्रशिथिलीकृतेन प्रशिथिलीकृताभ्याम् प्रशिथिलीकृतैः प्रशिथिलीकृतेभिः
चतुर्थीप्रशिथिलीकृताय प्रशिथिलीकृताभ्याम् प्रशिथिलीकृतेभ्यः
पञ्चमीप्रशिथिलीकृतात् प्रशिथिलीकृताभ्याम् प्रशिथिलीकृतेभ्यः
षष्ठीप्रशिथिलीकृतस्य प्रशिथिलीकृतयोः प्रशिथिलीकृतानाम्
सप्तमीप्रशिथिलीकृते प्रशिथिलीकृतयोः प्रशिथिलीकृतेषु

समास प्रशिथिलीकृत

अव्यय ॰प्रशिथिलीकृतम् ॰प्रशिथिलीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria