सुबन्तावली ?प्रशस्तितरङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाप्रशस्तितरङ्गः प्रशस्तितरङ्गौ प्रशस्तितरङ्गाः
सम्बोधनम्प्रशस्तितरङ्ग प्रशस्तितरङ्गौ प्रशस्तितरङ्गाः
द्वितीयाप्रशस्तितरङ्गम् प्रशस्तितरङ्गौ प्रशस्तितरङ्गान्
तृतीयाप्रशस्तितरङ्गेण प्रशस्तितरङ्गाभ्याम् प्रशस्तितरङ्गैः प्रशस्तितरङ्गेभिः
चतुर्थीप्रशस्तितरङ्गाय प्रशस्तितरङ्गाभ्याम् प्रशस्तितरङ्गेभ्यः
पञ्चमीप्रशस्तितरङ्गात् प्रशस्तितरङ्गाभ्याम् प्रशस्तितरङ्गेभ्यः
षष्ठीप्रशस्तितरङ्गस्य प्रशस्तितरङ्गयोः प्रशस्तितरङ्गाणाम्
सप्तमीप्रशस्तितरङ्गे प्रशस्तितरङ्गयोः प्रशस्तितरङ्गेषु

समास प्रशस्तितरङ्ग

अव्यय ॰प्रशस्तितरङ्गम् ॰प्रशस्तितरङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria