Declension table of ?praśanīya

Deva

MasculineSingularDualPlural
Nominativepraśanīyaḥ praśanīyau praśanīyāḥ
Vocativepraśanīya praśanīyau praśanīyāḥ
Accusativepraśanīyam praśanīyau praśanīyān
Instrumentalpraśanīyena praśanīyābhyām praśanīyaiḥ praśanīyebhiḥ
Dativepraśanīyāya praśanīyābhyām praśanīyebhyaḥ
Ablativepraśanīyāt praśanīyābhyām praśanīyebhyaḥ
Genitivepraśanīyasya praśanīyayoḥ praśanīyānām
Locativepraśanīye praśanīyayoḥ praśanīyeṣu

Compound praśanīya -

Adverb -praśanīyam -praśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria