सुबन्तावली ?प्रशमस्थित

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रशमस्थितम् प्रशमस्थिते प्रशमस्थितानि
सम्बोधनम्प्रशमस्थित प्रशमस्थिते प्रशमस्थितानि
द्वितीयाप्रशमस्थितम् प्रशमस्थिते प्रशमस्थितानि
तृतीयाप्रशमस्थितेन प्रशमस्थिताभ्याम् प्रशमस्थितैः
चतुर्थीप्रशमस्थिताय प्रशमस्थिताभ्याम् प्रशमस्थितेभ्यः
पञ्चमीप्रशमस्थितात् प्रशमस्थिताभ्याम् प्रशमस्थितेभ्यः
षष्ठीप्रशमस्थितस्य प्रशमस्थितयोः प्रशमस्थितानाम्
सप्तमीप्रशमस्थिते प्रशमस्थितयोः प्रशमस्थितेषु

समास प्रशमस्थित

अव्यय ॰प्रशमस्थितम् ॰प्रशमस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria