सुबन्तावली ?प्रशान्तमूर्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रशान्तमूर्ति आ प्रशान्तमूर्ति ए प्रशान्तमूर्ति आः
सम्बोधनम्प्रशान्तमूर्ति ए प्रशान्तमूर्ति ए प्रशान्तमूर्ति आः
द्वितीयाप्रशान्तमूर्ति आम् प्रशान्तमूर्ति ए प्रशान्तमूर्ति आः
तृतीयाप्रशान्तमूर्ति अया प्रशान्तमूर्ति आभ्याम् प्रशान्तमूर्ति आभिः
चतुर्थीप्रशान्तमूर्ति आयै प्रशान्तमूर्ति आभ्याम् प्रशान्तमूर्ति आभ्यः
पञ्चमीप्रशान्तमूर्ति आयाः प्रशान्तमूर्ति आभ्याम् प्रशान्तमूर्ति आभ्यः
षष्ठीप्रशान्तमूर्ति आयाः प्रशान्तमूर्ति अयोः प्रशान्तमूर्ति आनाम्
सप्तमीप्रशान्तमूर्ति आयाम् प्रशान्तमूर्ति अयोः प्रशान्तमूर्ति आसु

अव्यय ॰प्रशान्तमूर्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria