Declension table of ?prayucchatī

Deva

FeminineSingularDualPlural
Nominativeprayucchatī prayucchatyau prayucchatyaḥ
Vocativeprayucchati prayucchatyau prayucchatyaḥ
Accusativeprayucchatīm prayucchatyau prayucchatīḥ
Instrumentalprayucchatyā prayucchatībhyām prayucchatībhiḥ
Dativeprayucchatyai prayucchatībhyām prayucchatībhyaḥ
Ablativeprayucchatyāḥ prayucchatībhyām prayucchatībhyaḥ
Genitiveprayucchatyāḥ prayucchatyoḥ prayucchatīnām
Locativeprayucchatyām prayucchatyoḥ prayucchatīṣu

Compound prayucchati - prayucchatī -

Adverb -prayucchati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria