Declension table of ?prayatitā

Deva

FeminineSingularDualPlural
Nominativeprayatitā prayatite prayatitāḥ
Vocativeprayatite prayatite prayatitāḥ
Accusativeprayatitām prayatite prayatitāḥ
Instrumentalprayatitayā prayatitābhyām prayatitābhiḥ
Dativeprayatitāyai prayatitābhyām prayatitābhyaḥ
Ablativeprayatitāyāḥ prayatitābhyām prayatitābhyaḥ
Genitiveprayatitāyāḥ prayatitayoḥ prayatitānām
Locativeprayatitāyām prayatitayoḥ prayatitāsu

Adverb -prayatitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria