सुबन्तावली ?प्रयाणविचार

Roma

पुमान्एकद्विबहु
प्रथमाप्रयाणविचारः प्रयाणविचारौ प्रयाणविचाराः
सम्बोधनम्प्रयाणविचार प्रयाणविचारौ प्रयाणविचाराः
द्वितीयाप्रयाणविचारम् प्रयाणविचारौ प्रयाणविचारान्
तृतीयाप्रयाणविचारेण प्रयाणविचाराभ्याम् प्रयाणविचारैः प्रयाणविचारेभिः
चतुर्थीप्रयाणविचाराय प्रयाणविचाराभ्याम् प्रयाणविचारेभ्यः
पञ्चमीप्रयाणविचारात् प्रयाणविचाराभ्याम् प्रयाणविचारेभ्यः
षष्ठीप्रयाणविचारस्य प्रयाणविचारयोः प्रयाणविचाराणाम्
सप्तमीप्रयाणविचारे प्रयाणविचारयोः प्रयाणविचारेषु

समास प्रयाणविचार

अव्यय ॰प्रयाणविचारम् ॰प्रयाणविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria