सुबन्तावली ?प्रयाणभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाप्रयाणभङ्गः प्रयाणभङ्गौ प्रयाणभङ्गाः
सम्बोधनम्प्रयाणभङ्ग प्रयाणभङ्गौ प्रयाणभङ्गाः
द्वितीयाप्रयाणभङ्गम् प्रयाणभङ्गौ प्रयाणभङ्गान्
तृतीयाप्रयाणभङ्गेन प्रयाणभङ्गाभ्याम् प्रयाणभङ्गैः प्रयाणभङ्गेभिः
चतुर्थीप्रयाणभङ्गाय प्रयाणभङ्गाभ्याम् प्रयाणभङ्गेभ्यः
पञ्चमीप्रयाणभङ्गात् प्रयाणभङ्गाभ्याम् प्रयाणभङ्गेभ्यः
षष्ठीप्रयाणभङ्गस्य प्रयाणभङ्गयोः प्रयाणभङ्गानाम्
सप्तमीप्रयाणभङ्गे प्रयाणभङ्गयोः प्रयाणभङ्गेषु

समास प्रयाणभङ्ग

अव्यय ॰प्रयाणभङ्गम् ॰प्रयाणभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria