सुबन्तावली ?प्रविदित्सु आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रविदित्सु आ प्रविदित्सु ए प्रविदित्सु आः
सम्बोधनम्प्रविदित्सु ए प्रविदित्सु ए प्रविदित्सु आः
द्वितीयाप्रविदित्सु आम् प्रविदित्सु ए प्रविदित्सु आः
तृतीयाप्रविदित्सु अया प्रविदित्सु आभ्याम् प्रविदित्सु आभिः
चतुर्थीप्रविदित्सु आयै प्रविदित्सु आभ्याम् प्रविदित्सु आभ्यः
पञ्चमीप्रविदित्सु आयाः प्रविदित्सु आभ्याम् प्रविदित्सु आभ्यः
षष्ठीप्रविदित्सु आयाः प्रविदित्सु अयोः प्रविदित्सु आनाम्
सप्तमीप्रविदित्सु आयाम् प्रविदित्सु अयोः प्रविदित्सु आसु

अव्यय ॰प्रविदित्सु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria