सुबन्तावली ?प्रवहणी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रवहणी प्रवहण्यौ प्रवहण्यः
सम्बोधनम्प्रवहणि प्रवहण्यौ प्रवहण्यः
द्वितीयाप्रवहणीम् प्रवहण्यौ प्रवहणीः
तृतीयाप्रवहण्या प्रवहणीभ्याम् प्रवहणीभिः
चतुर्थीप्रवहण्यै प्रवहणीभ्याम् प्रवहणीभ्यः
पञ्चमीप्रवहण्याः प्रवहणीभ्याम् प्रवहणीभ्यः
षष्ठीप्रवहण्याः प्रवहण्योः प्रवहणीनाम्
सप्तमीप्रवहण्याम् प्रवहण्योः प्रवहणीषु

समास प्रवहणि प्रवहणी

अव्यय ॰प्रवहणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria