सुबन्तावली ?प्रवहणभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाप्रवहणभङ्गः प्रवहणभङ्गौ प्रवहणभङ्गाः
सम्बोधनम्प्रवहणभङ्ग प्रवहणभङ्गौ प्रवहणभङ्गाः
द्वितीयाप्रवहणभङ्गम् प्रवहणभङ्गौ प्रवहणभङ्गान्
तृतीयाप्रवहणभङ्गेन प्रवहणभङ्गाभ्याम् प्रवहणभङ्गैः प्रवहणभङ्गेभिः
चतुर्थीप्रवहणभङ्गाय प्रवहणभङ्गाभ्याम् प्रवहणभङ्गेभ्यः
पञ्चमीप्रवहणभङ्गात् प्रवहणभङ्गाभ्याम् प्रवहणभङ्गेभ्यः
षष्ठीप्रवहणभङ्गस्य प्रवहणभङ्गयोः प्रवहणभङ्गानाम्
सप्तमीप्रवहणभङ्गे प्रवहणभङ्गयोः प्रवहणभङ्गेषु

समास प्रवहणभङ्ग

अव्यय ॰प्रवहणभङ्गम् ॰प्रवहणभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria