सुबन्तावली ?प्रवचनकर्तृ

Roma

पुमान्एकद्विबहु
प्रथमाप्रवचनकर्ता प्रवचनकर्तारौ प्रवचनकर्तारः
सम्बोधनम्प्रवचनकर्तः प्रवचनकर्तारौ प्रवचनकर्तारः
द्वितीयाप्रवचनकर्तारम् प्रवचनकर्तारौ प्रवचनकर्तॄन्
तृतीयाप्रवचनकर्त्रा प्रवचनकर्तृभ्याम् प्रवचनकर्तृभिः
चतुर्थीप्रवचनकर्त्रे प्रवचनकर्तृभ्याम् प्रवचनकर्तृभ्यः
पञ्चमीप्रवचनकर्तुः प्रवचनकर्तृभ्याम् प्रवचनकर्तृभ्यः
षष्ठीप्रवचनकर्तुः प्रवचनकर्त्रोः प्रवचनकर्तॄणाम्
सप्तमीप्रवचनकर्तरि प्रवचनकर्त्रोः प्रवचनकर्तृषु

समास प्रवचनकर्तृ

अव्यय ॰प्रवचनकर्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria