सुबन्तावली ?प्रवृत्तचक्रता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रवृत्तचक्रता प्रवृत्तचक्रते प्रवृत्तचक्रताः
सम्बोधनम्प्रवृत्तचक्रते प्रवृत्तचक्रते प्रवृत्तचक्रताः
द्वितीयाप्रवृत्तचक्रताम् प्रवृत्तचक्रते प्रवृत्तचक्रताः
तृतीयाप्रवृत्तचक्रतया प्रवृत्तचक्रताभ्याम् प्रवृत्तचक्रताभिः
चतुर्थीप्रवृत्तचक्रतायै प्रवृत्तचक्रताभ्याम् प्रवृत्तचक्रताभ्यः
पञ्चमीप्रवृत्तचक्रतायाः प्रवृत्तचक्रताभ्याम् प्रवृत्तचक्रताभ्यः
षष्ठीप्रवृत्तचक्रतायाः प्रवृत्तचक्रतयोः प्रवृत्तचक्रतानाम्
सप्तमीप्रवृत्तचक्रतायाम् प्रवृत्तचक्रतयोः प्रवृत्तचक्रतासु

अव्यय ॰प्रवृत्तचक्रतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria