Declension table of pratyutpannamati

Deva

FeminineSingularDualPlural
Nominativepratyutpannamatiḥ pratyutpannamatī pratyutpannamatayaḥ
Vocativepratyutpannamate pratyutpannamatī pratyutpannamatayaḥ
Accusativepratyutpannamatim pratyutpannamatī pratyutpannamatīḥ
Instrumentalpratyutpannamatyā pratyutpannamatibhyām pratyutpannamatibhiḥ
Dativepratyutpannamatyai pratyutpannamataye pratyutpannamatibhyām pratyutpannamatibhyaḥ
Ablativepratyutpannamatyāḥ pratyutpannamateḥ pratyutpannamatibhyām pratyutpannamatibhyaḥ
Genitivepratyutpannamatyāḥ pratyutpannamateḥ pratyutpannamatyoḥ pratyutpannamatīnām
Locativepratyutpannamatyām pratyutpannamatau pratyutpannamatyoḥ pratyutpannamatiṣu

Compound pratyutpannamati -

Adverb -pratyutpannamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria