Declension table of pratyutpannabuddha

Deva

MasculineSingularDualPlural
Nominativepratyutpannabuddhaḥ pratyutpannabuddhau pratyutpannabuddhāḥ
Vocativepratyutpannabuddha pratyutpannabuddhau pratyutpannabuddhāḥ
Accusativepratyutpannabuddham pratyutpannabuddhau pratyutpannabuddhān
Instrumentalpratyutpannabuddhena pratyutpannabuddhābhyām pratyutpannabuddhaiḥ pratyutpannabuddhebhiḥ
Dativepratyutpannabuddhāya pratyutpannabuddhābhyām pratyutpannabuddhebhyaḥ
Ablativepratyutpannabuddhāt pratyutpannabuddhābhyām pratyutpannabuddhebhyaḥ
Genitivepratyutpannabuddhasya pratyutpannabuddhayoḥ pratyutpannabuddhānām
Locativepratyutpannabuddhe pratyutpannabuddhayoḥ pratyutpannabuddheṣu

Compound pratyutpannabuddha -

Adverb -pratyutpannabuddham -pratyutpannabuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria