Declension table of pratyupta

Deva

NeuterSingularDualPlural
Nominativepratyuptam pratyupte pratyuptāni
Vocativepratyupta pratyupte pratyuptāni
Accusativepratyuptam pratyupte pratyuptāni
Instrumentalpratyuptena pratyuptābhyām pratyuptaiḥ
Dativepratyuptāya pratyuptābhyām pratyuptebhyaḥ
Ablativepratyuptāt pratyuptābhyām pratyuptebhyaḥ
Genitivepratyuptasya pratyuptayoḥ pratyuptānām
Locativepratyupte pratyuptayoḥ pratyupteṣu

Compound pratyupta -

Adverb -pratyuptam -pratyuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria