Declension table of pratyavīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativepratyavīkṣaṇam pratyavīkṣaṇe pratyavīkṣaṇāni
Vocativepratyavīkṣaṇa pratyavīkṣaṇe pratyavīkṣaṇāni
Accusativepratyavīkṣaṇam pratyavīkṣaṇe pratyavīkṣaṇāni
Instrumentalpratyavīkṣaṇena pratyavīkṣaṇābhyām pratyavīkṣaṇaiḥ
Dativepratyavīkṣaṇāya pratyavīkṣaṇābhyām pratyavīkṣaṇebhyaḥ
Ablativepratyavīkṣaṇāt pratyavīkṣaṇābhyām pratyavīkṣaṇebhyaḥ
Genitivepratyavīkṣaṇasya pratyavīkṣaṇayoḥ pratyavīkṣaṇānām
Locativepratyavīkṣaṇe pratyavīkṣaṇayoḥ pratyavīkṣaṇeṣu

Compound pratyavīkṣaṇa -

Adverb -pratyavīkṣaṇam -pratyavīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria