सुबन्तावली ?प्रत्यवेक्ष्या

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यवेक्ष्या प्रत्यवेक्ष्ये प्रत्यवेक्ष्याः
सम्बोधनम्प्रत्यवेक्ष्ये प्रत्यवेक्ष्ये प्रत्यवेक्ष्याः
द्वितीयाप्रत्यवेक्ष्याम् प्रत्यवेक्ष्ये प्रत्यवेक्ष्याः
तृतीयाप्रत्यवेक्ष्यया प्रत्यवेक्ष्याभ्याम् प्रत्यवेक्ष्याभिः
चतुर्थीप्रत्यवेक्ष्यायै प्रत्यवेक्ष्याभ्याम् प्रत्यवेक्ष्याभ्यः
पञ्चमीप्रत्यवेक्ष्यायाः प्रत्यवेक्ष्याभ्याम् प्रत्यवेक्ष्याभ्यः
षष्ठीप्रत्यवेक्ष्यायाः प्रत्यवेक्ष्ययोः प्रत्यवेक्ष्याणाम्
सप्तमीप्रत्यवेक्ष्यायाम् प्रत्यवेक्ष्ययोः प्रत्यवेक्ष्यासु

अव्यय ॰प्रत्यवेक्ष्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria