सुबन्तावली ?प्रत्यवमर्शवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्यवमर्शवत् प्रत्यवमर्शवन्ती प्रत्यवमर्शवती प्रत्यवमर्शवन्ति
सम्बोधनम्प्रत्यवमर्शवत् प्रत्यवमर्शवन्ती प्रत्यवमर्शवती प्रत्यवमर्शवन्ति
द्वितीयाप्रत्यवमर्शवत् प्रत्यवमर्शवन्ती प्रत्यवमर्शवती प्रत्यवमर्शवन्ति
तृतीयाप्रत्यवमर्शवता प्रत्यवमर्शवद्भ्याम् प्रत्यवमर्शवद्भिः
चतुर्थीप्रत्यवमर्शवते प्रत्यवमर्शवद्भ्याम् प्रत्यवमर्शवद्भ्यः
पञ्चमीप्रत्यवमर्शवतः प्रत्यवमर्शवद्भ्याम् प्रत्यवमर्शवद्भ्यः
षष्ठीप्रत्यवमर्शवतः प्रत्यवमर्शवतोः प्रत्यवमर्शवताम्
सप्तमीप्रत्यवमर्शवति प्रत्यवमर्शवतोः प्रत्यवमर्शवत्सु

अव्यय ॰प्रत्यवमर्शवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria