सुबन्तावली ?प्रत्यवमर्शवत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यवमर्शवान् प्रत्यवमर्शवन्तौ प्रत्यवमर्शवन्तः
सम्बोधनम्प्रत्यवमर्शवन् प्रत्यवमर्शवन्तौ प्रत्यवमर्शवन्तः
द्वितीयाप्रत्यवमर्शवन्तम् प्रत्यवमर्शवन्तौ प्रत्यवमर्शवतः
तृतीयाप्रत्यवमर्शवता प्रत्यवमर्शवद्भ्याम् प्रत्यवमर्शवद्भिः
चतुर्थीप्रत्यवमर्शवते प्रत्यवमर्शवद्भ्याम् प्रत्यवमर्शवद्भ्यः
पञ्चमीप्रत्यवमर्शवतः प्रत्यवमर्शवद्भ्याम् प्रत्यवमर्शवद्भ्यः
षष्ठीप्रत्यवमर्शवतः प्रत्यवमर्शवतोः प्रत्यवमर्शवताम्
सप्तमीप्रत्यवमर्शवति प्रत्यवमर्शवतोः प्रत्यवमर्शवत्सु

समास प्रत्यवमर्शवत्

अव्यय ॰प्रत्यवमर्शवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria