सुबन्तावली ?प्रत्यवमर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्यवमर्शनम् प्रत्यवमर्शने प्रत्यवमर्शनानि
सम्बोधनम्प्रत्यवमर्शन प्रत्यवमर्शने प्रत्यवमर्शनानि
द्वितीयाप्रत्यवमर्शनम् प्रत्यवमर्शने प्रत्यवमर्शनानि
तृतीयाप्रत्यवमर्शनेन प्रत्यवमर्शनाभ्याम् प्रत्यवमर्शनैः
चतुर्थीप्रत्यवमर्शनाय प्रत्यवमर्शनाभ्याम् प्रत्यवमर्शनेभ्यः
पञ्चमीप्रत्यवमर्शनात् प्रत्यवमर्शनाभ्याम् प्रत्यवमर्शनेभ्यः
षष्ठीप्रत्यवमर्शनस्य प्रत्यवमर्शनयोः प्रत्यवमर्शनानाम्
सप्तमीप्रत्यवमर्शने प्रत्यवमर्शनयोः प्रत्यवमर्शनेषु

समास प्रत्यवमर्शन

अव्यय ॰प्रत्यवमर्शनम् ॰प्रत्यवमर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria