सुबन्तावली ?प्रत्यभिज्ञाता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यभिज्ञाता प्रत्यभिज्ञाते प्रत्यभिज्ञाताः
सम्बोधनम्प्रत्यभिज्ञाते प्रत्यभिज्ञाते प्रत्यभिज्ञाताः
द्वितीयाप्रत्यभिज्ञाताम् प्रत्यभिज्ञाते प्रत्यभिज्ञाताः
तृतीयाप्रत्यभिज्ञातया प्रत्यभिज्ञाताभ्याम् प्रत्यभिज्ञाताभिः
चतुर्थीप्रत्यभिज्ञातायै प्रत्यभिज्ञाताभ्याम् प्रत्यभिज्ञाताभ्यः
पञ्चमीप्रत्यभिज्ञातायाः प्रत्यभिज्ञाताभ्याम् प्रत्यभिज्ञाताभ्यः
षष्ठीप्रत्यभिज्ञातायाः प्रत्यभिज्ञातयोः प्रत्यभिज्ञातानाम्
सप्तमीप्रत्यभिज्ञातायाम् प्रत्यभिज्ञातयोः प्रत्यभिज्ञातासु

अव्यय ॰प्रत्यभिज्ञातम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria