Declension table of pratyabhijña

Deva

MasculineSingularDualPlural
Nominativepratyabhijñaḥ pratyabhijñau pratyabhijñāḥ
Vocativepratyabhijña pratyabhijñau pratyabhijñāḥ
Accusativepratyabhijñam pratyabhijñau pratyabhijñān
Instrumentalpratyabhijñena pratyabhijñābhyām pratyabhijñaiḥ pratyabhijñebhiḥ
Dativepratyabhijñāya pratyabhijñābhyām pratyabhijñebhyaḥ
Ablativepratyabhijñāt pratyabhijñābhyām pratyabhijñebhyaḥ
Genitivepratyabhijñasya pratyabhijñayoḥ pratyabhijñānām
Locativepratyabhijñe pratyabhijñayoḥ pratyabhijñeṣu

Compound pratyabhijña -

Adverb -pratyabhijñam -pratyabhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria