सुबन्तावली ?प्रत्यभिभूत

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यभिभूतः प्रत्यभिभूतौ प्रत्यभिभूताः
सम्बोधनम्प्रत्यभिभूत प्रत्यभिभूतौ प्रत्यभिभूताः
द्वितीयाप्रत्यभिभूतम् प्रत्यभिभूतौ प्रत्यभिभूतान्
तृतीयाप्रत्यभिभूतेन प्रत्यभिभूताभ्याम् प्रत्यभिभूतैः प्रत्यभिभूतेभिः
चतुर्थीप्रत्यभिभूताय प्रत्यभिभूताभ्याम् प्रत्यभिभूतेभ्यः
पञ्चमीप्रत्यभिभूतात् प्रत्यभिभूताभ्याम् प्रत्यभिभूतेभ्यः
षष्ठीप्रत्यभिभूतस्य प्रत्यभिभूतयोः प्रत्यभिभूतानाम्
सप्तमीप्रत्यभिभूते प्रत्यभिभूतयोः प्रत्यभिभूतेषु

समास प्रत्यभिभूत

अव्यय ॰प्रत्यभिभूतम् ॰प्रत्यभिभूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria