Declension table of pratyāpannacetana

Deva

NeuterSingularDualPlural
Nominativepratyāpannacetanam pratyāpannacetane pratyāpannacetanāni
Vocativepratyāpannacetana pratyāpannacetane pratyāpannacetanāni
Accusativepratyāpannacetanam pratyāpannacetane pratyāpannacetanāni
Instrumentalpratyāpannacetanena pratyāpannacetanābhyām pratyāpannacetanaiḥ
Dativepratyāpannacetanāya pratyāpannacetanābhyām pratyāpannacetanebhyaḥ
Ablativepratyāpannacetanāt pratyāpannacetanābhyām pratyāpannacetanebhyaḥ
Genitivepratyāpannacetanasya pratyāpannacetanayoḥ pratyāpannacetanānām
Locativepratyāpannacetane pratyāpannacetanayoḥ pratyāpannacetaneṣu

Compound pratyāpannacetana -

Adverb -pratyāpannacetanam -pratyāpannacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria