सुबन्तावली ?प्रत्याक्रोष्टव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्याक्रोष्टव्यम् प्रत्याक्रोष्टव्ये प्रत्याक्रोष्टव्यानि
सम्बोधनम्प्रत्याक्रोष्टव्य प्रत्याक्रोष्टव्ये प्रत्याक्रोष्टव्यानि
द्वितीयाप्रत्याक्रोष्टव्यम् प्रत्याक्रोष्टव्ये प्रत्याक्रोष्टव्यानि
तृतीयाप्रत्याक्रोष्टव्येन प्रत्याक्रोष्टव्याभ्याम् प्रत्याक्रोष्टव्यैः
चतुर्थीप्रत्याक्रोष्टव्याय प्रत्याक्रोष्टव्याभ्याम् प्रत्याक्रोष्टव्येभ्यः
पञ्चमीप्रत्याक्रोष्टव्यात् प्रत्याक्रोष्टव्याभ्याम् प्रत्याक्रोष्टव्येभ्यः
षष्ठीप्रत्याक्रोष्टव्यस्य प्रत्याक्रोष्टव्ययोः प्रत्याक्रोष्टव्यानाम्
सप्तमीप्रत्याक्रोष्टव्ये प्रत्याक्रोष्टव्ययोः प्रत्याक्रोष्टव्येषु

समास प्रत्याक्रोष्टव्य

अव्यय ॰प्रत्याक्रोष्टव्यम् ॰प्रत्याक्रोष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria